SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Contains 35 stanzas. Similar to the above. Beginning: End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. End: ब्रह्मायुविरमातनोतु सततं नारायणो रक्षात् शत्रून् संहरताद्धरस्तु विजयं कुर्याद्वारस्तव । आरोग्यं कु(रुतात्सहस्र) किरणो दद्याद् बलं मारुतिः वक्ते नृत्यतु भारती च सदने लक्ष्मीश्चिरं तिष्ठतु || यः पूतनामारणलब्धयोगः काको ( दरो येन विनीत ) दर्पः । यशोदयालङ्कृतमूर्तिरव्यान्नाथो यदूनामथवा रघूणाम् ॥ भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किश्चित्फलं त्यक्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला । भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत् प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥ No. 12027. चाटुश्लोकाः. CATUSLŌKĀH. Acharya Shri Kailassagarsuri Gyanmandir Pages, 37. Lines, 8 on a page. Begins on fol. 43a of the MS. described under No. 12015. Similar to the above. Beginning: द्वाविमौ पुरुषौ लोके भेत्तारौ सूर्यमण्डलम् । परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥ उत्खातान् प्रतिरोपयन् कुसुमितान् चिन्वन् लघून्वर्धयन् अत्युच्चान्नमयन् पृथुंश्च लघयन् विश्लेषयन् संहतान् । वक्रान् कण्टकिनो बहिर्नियमयन् संरोपितान् पालयन् मालाकार इव प्रयोगकुशलो राजा चिरं जीवति ॥ For Private and Personal Use Only 8043 अधरं निपीय मधुरं प्रियं पतौ य (त) मानमानमसमानभाषणम् । अररं पिधाय परिरम्भणा [ मा] दरादुररीचकार बदरीफलस्तनी ॥
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy