SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8038 A DESCRIPTIVE CATALOGUE OF Contains 112 stanzas, Similar to the above. Beginning: किं रम्यं वारि विद्वन्मुनिवनमटति व्योम्नि किं का ररक्ष श्रीशः क द्वेष्टि सिंहः किमुपमितपदं किं हरेरायुधं वा । केऽवज्ञा मानिनां का वरतनुरमलं किं कमारोहतीन्द्रः के पान्थाः काश्च हंसा विहृतवसतयः पद्मिनीवारिभङ्गाः ॥ किं तृष्णाकारि कीदृग्रथचरणमलं रौति कः काब्धिकाची कोऽपस्मारी भुजङ्गे किमु कलहशमा वाक् च सम्बोधनं किम् । का सुन्दर्यामपीन्दुः कथमचर(वनि)भृतः कापि सम्बुद्धिरने. बीजं किं कावनि(नी)जापतिसुमतिहरा हेमसारङ्गलीला ॥ स्वादन् न गच्छामि हसन् न भाषे द्वयोस्तृतीयो न भाविराश्रुजन् (भवामि शृण्वन् ) । कृतं (गतं) न शोचामि ग(क)तं स्मरामि गुरुं न निन्दामि कुतोऽस्मि मूर्खः । भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः । इयं यास्यत्युच्चैर्विपदमधुना वानरचमूर्लधिष्ठेमं षष्ठाक्षरपद(र)विलोपं पठ पुनः ॥ End: No. 12019. चाटुश्लोकाः. ___CATUSLOKAH. Substance, palm-leaf. Size, 11 X 1 inches. lages, 18. Lines, 6 on a page. Character, Kanarese, Condition, injured. Appearance, new Wants the beginning. Contains 106 stanzas. Similar to the above. Beginning: महाप्रभञ्जनं प्राप्य स्वान्तेषु कलुषीकृताः । प्रतिकूलं विचेष्टन्ते नराः केऽपि जडाशयाः ॥ दत्वा वारि जनाय स्वं दिक्षु गर्जन्ति ये मुहुः । तानुत्सेकवतः प्राप्य नन्दन्ति नवनीपकाः ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy