SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8038 A DESCRIPTIVE CATALOGUE OF Beginning : परिहासेऽप्यनौचित्यं स्वग्नेऽप्यन्यवधूकथाम् । शत्रावप्यगुणारोपं काकतीन्द्रो न मृष्यति । विभूषणं किं कुचमण्डलानां कीदृश्युमा केन विभाति चन्द्रः । किमाह सीता दशकण्ठनीता हारामहादेवरतातमातः ॥ स्वोदरपूरणहेतोरस्मान् धन्येषु दर्शयन्त्येते ।। इति किल चिन्ताविवशाः पतन्ति दन्ता इवाशु मर्त्यानाम् ॥ आपदर्थ धनं रक्षेद्दाराव्रक्षेद्धनैरपि । आत्मानं सर्वथा रक्षेद्दारैरपि धनैरपि । End: प्रणिधानविशेषभावितात्मा करणग्रामनिरोधनिष्प्रकम्पः । निभृतश्वसनो निवृत्तधर्मा पुरुषस्त्यक्तपरिग्रहोऽयमास्ते ॥ मातर्मेदिनि ! तात मारुत! सखे तेजः सुबन्धो जल भ्रातोम ! निबद्ध एष भवतामद्य प्रणामाञ्जलिः । युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मलज्ञानापास्तसमस्तमोहमहिमा लीये परं(रे) ब्रह्मणि ॥ No. 12016. चाटुश्लोकाः. CATUSLOKAH. Pages, 55. Lines, 29 on a page. ___Begins on fol. 81a of the MS. described under No. 1493, whoroin this work has been omitted to be mentioned in the list of otber work! given therein. Contains 305 stanzas. Similar to the above. Beginning: नीलं वपुर्वहतु चुम्बतु सत्फलानि रम्येषु संचरतु चूतवनान्तरेषु । पुंस्कोकिलस्य चरितानि करोतु नाम काकः कलध्व(नि)विधौ खलु काक एवं ॥ धृतकल्याणपल्याणः सचामीकरचामरः । मुखलीनखलीनश्च रासभः किं हयो भवेत् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy