SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8034 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF verses. "The marks put in the margin point out the subject-matter of Thus, those which are marked are नीति, शृ ॥ are शृङ्गार, अ || are अलङ्कार (अन्यापदेश), प्र || are प्रभु, ना | aro नाटक (नाना) and दे || axe देव." End: This copy gives the stanzas contained in the work described under the last number, but they are mixed up and are not arranged in the order of the Paddhat is to which the stanzas belong. A letter marked in the margin against each of the stanzas (evidently by Mr. C. P. Brown) denotes the Paddhati to which it belongs. This MS. contains 1031 stanzas. Acharya Shri Kailassagarsuri Gyanmandir Beginning: देव || शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु शान्ति सर्वत्र जनः सुखी भवतु नित्यम् ॥ नी ॥ मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः । अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते नैकेनापि समं गता वसुमती नूनं त्वया यास्यति ॥ नी ॥ घटो जन्मस्थानं मृगपरिजनो भूर्जवसनो वने वासः कन्दादिकमशनमेवंविधगुणः । अगस्त्यः पाथोधं यदकृत कराम्भोजकुहरे क्रियासिद्धिः सच्चे भवति महतां नोपकरणे | अ ॥ दिव्यं चूतरसं पीत्वा गर्व नायाति कोकिलः । पीत्वा कर्दमपानीयं भेको बकबकायते ॥ नी ॥ गुणैरुतुङ्गतां याति न तु जातिस्वभावतः । प्रासादशिखरस्थोऽपि काकः किं गरुडायते || ना || आमरी चामरी भाषा क्वचिदस्ति वनान्तरे । इयं तु पामरी भाषा सूकरीव गृहे गृहे ॥ नी ।। चण्डालः पक्षिणां काको मृगचण्डालरासभः । यतीनां कोऽपि चण्डालः सर्वचण्डालदूषकः ॥ No. 12013. चाटुधारा. CĀTUDHĀRA. Pages, 20. Lines, 22 on a page. Written on one side of paper. Begins on fol. 3606 of the MS. described under No. 11886. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy