SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8024 End: www.kobatirth.org Colophon: दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूत (i) वदेद्वाणीं मनःपूतं समाचरेत् ॥ End: A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir दोषान्धकारव्यपसारणेन गुणाम्बुजोन्मीलननित्यदक्षाः । सन्तः प्रबन्धं मम शोधयन्तु लोकं मयूखा इव चण्डरश्मेः ॥ कवितामृतकूपं हि शिशूनां ज्ञानवृद्धये । सत्कवेः पद्यमाकृष्य तेने श्रीगौरमोहनः ॥ समाप्तोऽयं ग्रन्थः ॥ No. 12000. कविराक्षसीयम्. KAVIRĀKŞASİYAM. Pages, 11. Lines, 20 on a page. Begins on fol. 1a of the Ms. described under No. 2699. Complete in 100 stanzas of the Anustup metre. Same work as that described under R. No. 284(a) of the Triennia Catalogue of MSS., Vol. I, Part I-B ; but the stanzas herein are writter in a different order and also wants the benedictory stanza. An apparently fanciful reason is given for the peculiar name of the author of this work in the last stanza quoted from the end. Beginning: गुणदोषौ बुधो गृह्णन्निन्दुवेलाविवेश्वरः । शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥ शब्दशक्त्यैव कुर्वाणा सर्वदानवनिष्कृतिम् । काव्यविद्या श्रुतिगता स्यान्मृतस्थापि जीवनी ॥ कल्याणवर्णपदतां वाग्विद्युदिव बिभ्रती । अभ्रान्तेषु सदासारसङ्गिषु स्यात्स्फुरद्गुणा || गूढभावास्पदत्वेन यदनादेयवद्भवेत् । सारस्वतामृतं सर्वे कवयस्तन्न जानते ॥ स्यात्पुण्यजनदानेभ्यो यस्य सत्यानुरोधिता । आप्तभूपारिजातेन बाहुना रक्ष्यते जगत् ॥ साक्षरेषु भवतीह जगत्यां सर्व एव हृदि मत्सरयुक्तः । साक्षरं कविजनेषु तमेनं लोक एष कविराक्षसमाह || For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy