SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7960 A DESORIPTIVE CATALOGUE OF End: एतावदुत्तमवचः सुमनाः सदुक्त्वा रन्वा दिनं सह तया प्रियया ह्यदीनः । युक्तं चतुर्भिरनडुद्भिरदीनवद्भिरारुह्य यानमथ सम्प्रययौ स्वगेहम् ॥ एतावदिति । अथेत्यनन्तरं । स पुमान् स्वं गेहं प्रययौ । किं कृत्वा । यानमारुह्य । किम्भूतं यानम् । चतुर्भिरनडुद्भिर्युक्तम् । किम्भूतैरदीनवद्भिः । पुनः किं कृत्वा । एतावदुत्तमवचः उक्त्वा । तया प्रियया सह दिनं रन्त्वा क्रीडयित्वा । किंविधः । सुमनाः सुष्ठु मनः यस्य सः । पुनः किंविधः । अदीनः ; सुन्दर इत्यर्थः ।। Colophon: इति श्रीकालिदासविरचितराक्षसकाव्यं सव्याख्यानं सम्पूर्णम् ॥ No. 11896. रामकृष्णविलोमकाव्यम्. RĀMAKRŞNAVILOMAKĀVYAM. Pages, 4. Lines, 8 on a page. Begins on fol. la of the MS. described under No. 1728. Complete. A short poem consisting of 38 stanzas the first half of each of which is read in the roverse order in the next half, the former narrating the story of Rama and the latter the story of Krsna : by Suryakavi who is called Daivajñapandita. He is stated to be the son of Jñänādhiraja. Beginning: तं भूसुतामुक्तिमुदारहासं वन्दे यतो भव्यभवं दयाश्रीः । श्रीयादवं भव्यभतोयदेव संहारदामुक्तिमुतासुभूतम् ॥ चिरं विरचिर्न चिरं विरश्चिस्साकारता सत्यसतारका सा। साकारता सत्यसतारका सा चिरं विरचिर्न चिरं विरचिः ।। तामसीत्यसति सत्यसीमता मा ययाक्षमसमक्षयायमा । मा ययाक्षमसमक्षयायमा तामसीत्यसति सत्यसीमता ॥ Dnd: लङ्कारागाराध्यासं याने मेया काराव्यासे । सेव्या राका यामे नेया सन्ध्यारागाकारं कालम् ॥ गोदावरी ब्रह्मगिरेः सकाशात् सम्प्रापिता प्रागुदधिं प्रयत्नात् । येनर्षिणा सोऽपि पुनः प्रतीपमानेतुमद्रिं प्रभवेत्किमेताम् ॥ एवं विलोमाक्षरकाव्यकर्तुं(:)भूयस्स(यांस)मायासमवेक्ष्य तज्ज्ञाः । ज्ञा(जा)नन्त्विमां चित्रकवित्वसीमां दैवज्ञसूर्याभिधसम्प्रदिष्टाम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy