SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7950 A DESCRIPTIVE CATALOGUE OF अथ तत्रभवान् कालिदासो नाम कविः “काव्यं यशसेऽर्थकते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वतये कान्तासम्मिततयोपदेशयुजे।" इत्याद्यालङ्कारिकवचनप्रामाण्यात् काव्यस्यानेकश्रेयस्साधनतां “काव्यालापांश्च वर्जयेत्” इति निषेधशास्त्रस्यासत्काव्यविषयतां च पश्यन् मेघसन्देशाख्यं काव्यं चिकीर्षुश्चिकीर्षिताविघ्नपरिसमाप्तिसम्प्रदायाविच्छेदलक्षणफलसाधनत्वादाशीनमस्क्रिया वस्तुनिर्देशो वापि तन्मुरवामिति शास्त्रादाशीराद्यन्यतमस्य प्रवन्धमुखलक्षणत्वात्काव्यादौ यक्षस्य गिरिनिवासरूपं वस्तु निर्दिशति-कश्चिदिति । स्वाधिकारात्प्रमत्तः अनवाहेतः ; “प्रमादोऽनवधानता' इत्यमरः । अत एवापराधाद्धेतोः कान्ताविरहगुरुणा “गुरुस्त गीप्पती श्रेष्ठे गुरौ पितरि दुर्भरे” इति शब्दाणवे । End: " अन्ते काव्यस्व नित्यत्वे कुर्यादाशिषमत्तमाम । ___सर्वत्र प्राप्तये विद्वान्नायके चानरूपिणीम् । इति सारस्वतालङ्कारदर्शनात्काव्यान्ते नायके चानुरूपोऽयमाशीर्वादः प्रयुक्त इत्यनुसन्धेयम् ॥ Colophon: इति श्रीमहोपाध्यायकोलवलमल्लिनाथसरिविरचितायां मेघसन्देशव्याख्यायां सजीवनीसमाख्यायामुत्तरमेघः समाप्तः ॥ ___No. 11879. मेघसन्देशव्याख्या-सञ्जीविनी. M.EGHASANDESAVYAKHYA : SANJIVINI. Substance, palm-leaf. Size, 16 X 14 inches. Pages, 58. Lines, 7 on a page. Character, Telugu. Condition, good. Appearance, old. Contains 1 to 67 stanzas of the first Sarga. Same work as the above. By Mallinātha. No. 11880. मेघसन्देशव्याख्या-सञ्जीविनी. MEGHASAND ESAVYAKHYA : SANJIVINI. Substance, palm-leaf. Size, 8 x li inches. Pages, 176. Lines, 7 on a page. Character, Telugu. Condition, injured. Appearance, old. Almost complete. Same work as the above. By Mallinatha. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy