SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7941 Beginning: सद्बोधभानुना भिवा जनानामान्तरं तमः । यः सन्मतित्वमापन्नः सन्मातिः सन्मतिं क्रियात् ॥ वृषभं वृषभ वन्दे सुषमा साचितम् । ऋषतीर्थप्रणेतारं भेत्तारं कर्मविद्विषाम् ॥ परमेष्ठिपदाप्तानां परमेष्ठि पदाप्तये । परमेष्ठिपदान् वन्दे सत्पञ्चपरमेष्ठिनाम् ॥ आहती भारती पूज्या लोकालोकप्रदीपिका । रजो विधूय नो नित्यं तनोतु विमलां मतिम् ॥ स्वेष्टार्थसिद्धिकरणाश्चरणाः सन्तु गौरवाः । गौरवाप्तास्सचरण(7)स्तरण(णि)में भवाम्बधौ ॥ शक्त्या हि(ही)नोऽपि वक्ष्येऽहं गुरुभक्त्या प्रबोधितः । श्रीभद्रबाहुचरितं यथाज्ञातं गुरूक्तितः ॥ यश्श्रु(च्छू)तं मुग्धबुद्धीनां मिथ्यामोहमहातमः । धुनुते तनुते शुद्धजैनमार्गेऽमलां मतिम् ।। अथात्र भारते वर्षे विषये मगधाभिधे । पुरं राजगृहं भाति पुरन्दरपुरोपमम् ॥ नताशेषनृपश्रेणिः श्रेणिकः श्रेयसां निधिः । भावुकः पालकस्तस्य चेलिनी महिषी सती ॥ एकदाऽसौ विशां नाथो विदित्वा वनपालतः(कः) । विपुलाद्रौ महावीरसमवसृतिमागतम् ।। मयि मुक्ति गते राजन गौतमाख्यः सुधर्मवाक् । जम्बूनामाः(म्रा)भविष्यन्ति त्रयोऽमी केवलेक्षणाः ॥ विश्वश्रुतविदो विष्णुर्नन्दिमित्रोऽपराजितः । तुर्यों गोवर्धनो नाम भद्रबाहुस्तथान्तिमः ॥ Colophon: इति भद्रबाहुचरिते आचार्यश्रीरत्ननन्दिविरचिते भद्रबाहुदीक्षाक्रमवर्णनो नाम प्रथमपरिच्छेदः ॥ रवा(वा)दीभेन्द्रमदप्रमर्दनहरिः शीलामृताम्भोनिधिः शिष्यः श्रीमदनन्तकीर्तिगणिनः सत्कीर्तिकान्ताजुषः । End: For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy