SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. जगाम तं नमस्कृत्य पुरतोऽशोकशाखिनः । अधः स्थितं समद्राक्षीत् श्रीवर्धनमुनीश्वरम् ॥ तं प्रवन्द्य ततः श्रुत्वा धर्मं भेदयान्वितम् । शङ्कादिदोषनिर्मुक्तं तच्च श्रद्धानपूर्वकम् ॥ भगवन्नस्य किं नाम तपसः कारणं च किम् । केन वा कारणेनात्र मम स्नेहो शिवा ( ऽभिजा )य ते ॥ इतिं प्रभञ्जनाचार्यमुद्दिश्य पृथिवीभुजा । 米 तत्रासीन्नगरे राजा रजनीशयशोधरः । धरित्रीविहितानन्दो देवसेनसमाह्वयः ॥ जयाव तीप्रिया तस्य स्मरस्यैव जयावती । अभूत्स तीव्रदाराश जीवामरशशासिनः ? ॥ सुतौ तयोरजायेतां सन्तप्तकनकच्छवी । आद्यः प्रवरसेनाख्यो द्वितीयश्च प्रभञ्जनः ॥ वसुन्धरामुपायंस्त प्रवरः प्रवरः सताम् । पृथिवीं गुणसम्पन्नां पृथिवीं च प्रभञ्जनः ॥ भु(ऋ) जुत्वादृजुनामानमसूत प्रवरप्रिया । प्रभञ्जनप्रिया पुत्रं सरलं सरलक्रियम् ॥ वेण्णातटीपुराधीशं विधाय प्रवरं पिता । प्रभञ्जनं च बम्भेशं तपसे निरगाद्गृहात || 米 * Acharya Shri Kailassagarsuri Gyanmandir Colophon: इति प्रभञ्जनगुरोश्चरिते यशोधरचरिते पीठिका बन्धे सरलस्य विशालायां राज्यलाभो नाम प्रथमः सर्गः ॥ End: पूर्ववैरानुभावेन पतिपुत्रविनाशनम् । कृतं तया तथैवात्र वैरं कुर्वन्तु मा बुधाः || इति प्रभञ्जनाचार्थचरितं मुनिनोदितम् । श्रुत्वा स पूर्णभद्रोऽपि भानुनामाग्रहीत्ततः ॥ * 米 7939 गुणभृदनघसंज्ञः साधकं नामकर्म समधिगततपोभिः सम्यगासाद्य सद्यः । सह सरलतपोभूत्पूर्ण भद्रो यतीन्द्रः समगमदनवद्यामच्युताख्यां महाख्याम् ॥ कृत्वा घोरतपोऽ (पि चा ) न्यमुनयो मान्या मनोजारयो जम्मारातिसुता नतोरुमहसः श्रीमानुसुन्दादयः । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy