SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7937 Beginning : वन्दे धामानन्तं दधतं पुरुषोत्तमं त्रि(धा)मानं तम् । युतवसुधामानन्तं दैत्यानां यो व्यधाधुधामानन्तम् ।। १ ।। वन्दे। धाम । अनन्तम् । दधतम् । पुरुषोत्तमम् । त्रिधामानम् । तम् ॥ युतवसुधामानन्तम् । दैत्यानाम् । यः। व्यधात् । युधा। अमान् । अन्तम् ।। नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ श्रीमन्नारायणप्राज्ञं नत्वा व्याख्यां करोम्यहम् । श्रीपारिजातहरणकाव्यराजस्य लेशतः ।। वन्द इति । अहं तं पुरुषोत्तमं वन्द इत्यन्वयः । अनन्तं निरवधिकम् । धाम तेजः। दधतम् । त्रीणि धामानि मन्दिराणि श्वेतद्वीपानन्तासनवैकुण्ठाख्यान सन्ति यस्यति त्रिधामानम् । युतवसुधामानन्तम् -- युताः धरणीरमानागेन्द्रा अनेनेति । यः अमान् मानरहितः ; अभिमानवाचि मन ज्ञान इति धातोः। दैत्यानामसुराणाम् । युधा युद्धेन। अन्तम् नाशम् । व्यधात् चकार ।। गौः सह राजातानि प्राणिष्वपि यानि बहुधुराजातानि । येन सुरा जाता निःश्रमा बलारिश्च तेषु राजा तानि ॥ धृतनिर्वेदमयानि ब्रह्म परं तापमिह भवे दमयानि । इति समवेदमयानि स्थिरो यदङ्गानि संस्त्रिवेदमयानि ॥ Colophon: इति श्रीनारायणपण्डिताचार्यविरचितपारिजातहरणस्य टीकायां प्रथमा श्वासः ।। इति श्रीमत्कविकुलतिलक श्रीमन्नारायणपण्डिताचार्यविरचितस्य पारिजातहरणस्य विवरणे द्वितीयास्वा(श्वा)सः || End: तरुश्रिया अस्तनन्दनः। पारिजातलक्ष्म्या निरस्तनन्दनवनः । सनन्दक। सहितनन्दकाख्यरवडः । नन्दनन्दनः नन्दस्य नन्दगोपस्य नन्दनः तनयः : श्रीकृष्णः। निजपुरे द्वारकाख्ये स्वनगरे । ननन्द सन्तुतोष ॥ इति ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy