SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7918 A DESCRIPTIVE CATALOGUE OF नानानिर्घातलक्षाधिकविपुलबलो दुर्निरीक्ष्यो जनौधैः वक्षोभागे खरस्य प्रतिभटभयदो घोरघोरं पपात ।। कल्पान्तकालानलसन्निभोऽयं कालारिंदत्तोरुवरस्य तस्य । ददाह देहं क्रमशः प्रवृद्धः हेतीश्वरोऽयं किल रामबाणः ।। इत्युक्ता ब्रह्ममाता मृतिजनिरहिता दोषलेशैविहीना रामं पामस्य तातं गुणगणजलधिं सर्वदोषातिदूरम् । सङ्ख्यातीताङ्गजन्याकृतिचणवरसौन्दर्यवारान्निधिं तं लक्ष्मीः सीताभिधाना स्वपतिममितधीरालिलिड्ने प्रहृष्टा !! श्रीरामो निखिलर्षिसङ्घसुखकृत्तत्रावसत् स्वाश्रमे सीताहरतसुलालिताभिकमल: सौमित्रिणा स्वर्चितः । लक्ष्मीरूपगुणाढ्यचारुसदनेऽनन्तासने स्वे पुरे लक्ष्मीहस्तसुलालिताङ्ग्रिकमलः श्रीशो हि यः स ह्ययम् ।। Colophon: इति खरवधकाव्यं समाप्तम् ।। No. 11838. गोविन्दचरित्रम्. GOVINDACARITRAM. Substance, palm-leaf. Size, 64 X 15 inches. Pages, 120. Lines, 6 on a page. Character, Malayalam. Condition, slightly injured. Appearance, old. Complete. Same work as that described under R. No. 76 of the Triennial Catalogue of MSS., Vol. I. A poem in ten Sargas on God Krşņa by Vāsudeva, a poet, who praises a king of the Malayāļa country by name Ravivarma. End: एवं स भगवान्विष्णुरवतार्य भुवो भरम । स्थापयन् परमं धर्म ररक्ष सकलं जगत् ।। ४६ ।। सान्निध्यं यत्र नित्यं त्रिजगति नगरे तत्र य(हि)द्वारवत्या. मातिष्ठन् सम्यगर्थत्रयममलमनोहारिकल्याणकीर्तिः। पुत्रैभित्रैः कलत्रैर्गुरुभिरनुचरैः सार्धमन्यैश्च धन्यैः रेमे विश्वैकनाथो जननयनसमापीयमानाङ्गलक्ष्मीः । ४७।। Colophon: इति गोविन्दचरिते दशमः सर्गः ।। गोविन्दचरितं समाप्तम् ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy