SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7824 * www.kobatirth.org *** वाचामाचकलद्रहस्यमखिलं यच्चाक्षपादस्फुरां लोकेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः ॥ मल्लिनाथकविः सोऽयं मन्दात्मानुजिघृक्ष (या) । ( व्याचष्टे) कालिदासीयं काव्यत्रयमनाकुलम् ॥ कालिदासगिरां सारं कालिदासः सरस्वती । चतुर्मुखोऽथवा साक्षाद्दिदुर्नान्ये तु मादृशाः || तथापि (दक्षिणावर्त) नाथाद्यैः क्षुण्णवर्त्मसु । वयं च कालिदासोक्तिष्ववकाशं लभेमहि ॥ भारती कालिदासस्य दुर्व्याख्याविषमूर्च्छिता । विषसञ्जीवनी टीका तामद्योज्जीवयिष्यति ॥ (इहान्वय) मुखेनैव सर्वे व्याख्यायते मया । नामूलं लिख्यते किचिन्नानपेक्षितमुच्यते ॥ इह खलु सकलकविशिरोमणिः कालिदासः काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । असत्काव्यविषयतां च पश्यन् रघुवंशाख्यमहाकाव्यं चिकीर्षुः चिकीर्षि (तार्था ) - विघ्नपरिसमाप्तिसम्प्रदायाविच्छेदलक्षणफलसाधनभूतविशिष्टेष्टदेवतानमस्कारस्य * तत्त्वदर्शनात् तत्त्वलिप्सया तावेवाभिवादयते - वागर्थाविति । वागर्थाविवेत्येकं पदम् । इवेन सह समासो विभक्तयलोपः पूर्वपदप्रकृतिस्वरत्वं चेति वक्तव्यात् । एवमन्यत्रापि द्रष्टव्यम् । वागर्थाविव शब्दार्थाविव । सम्पृक्तौ नित्यसम्बद्धावित्यर्थः । See under the next number for the end. A DESCRIPTIVE CATALOGUE OF * Acharya Shri Kailassagarsuri Gyanmandir No. 11681. रघुवंशव्याख्या -- सञ्जीवनी. RAGHUVAMSAVYAKHYA : SANJIVANI. Pages, 39. Lines, 7 on a page. Begins on foll. 14a, 38a, 66a, 79a, and 90a of the MS. described under No. 11671. Contains the Sargas 15 to 19 complete, but the 15th and 16th Sargas are found in duplicate. Same commentary as the above. Soe under the previous No. for the beginning. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy