SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7814 A DESCRIPTIVE CATALOGUE OF रुद्रताण्डवविलोकनलोलां भद्रवक्त्रनयनां भवकान्ताम् । अन्नदाननिरतां जननी तो चिन्तयेदुषसि चित्रदुकूलाम् ।। End: अन्नपूर्णास्तुतं नित्यं यः पठेत्सततं नरः। तस्य मृत्युभयं नास्ति भुक्तिमुक्तिफलप्रदम् ।। No. 10704. अन्नपूर्णेश्वरीध्यानम्. ANNAPŪRŅĒŚVARIDHYANAM Pages, 4. Lines, 20 on a page. Begins on fol. 1236 of the MS. described under No. 2373. Complete. From Mabātripuräsiddhänta. Stanzas in oontemplation of Annapūrņāśvarī. Beginning: अन्नपूर्णाममुं वक्ष्ये विद्याप्रत्यङ्गमीश्वरी । यस्य स्मरणमात्रेण अलक्ष्मी शमानुयात् ।। रक्तां विचित्रवसनां नवचन्द्रजूटामन्नप्रदाननिरतां स्तनभारनम्राम् । अन्नप्रदाननिरतां नवहेमवस्त्रामम्बां भजे कनकमौक्तिकमाल्यशोभाम् ॥ Bnd: अन्नपूर्णाप्रयोगोऽयमुक्तो भक्तेष्टदायकः । किमन्यादच्छसि श्रोतुं भूयो मे वद पार्वति ॥ Colophon: इति श्रीमहात्रिपुरासिद्धान्ते अन्नपूर्णामस्तोत्रकथनं नाम एकोनविशकरपस्संपूर्णः ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy