SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7806 A DESCRIPTIVE CATALOGUE OF हिताभिनिवेशस्तमेवाधिकृत्य दिनचर्याख्यप्रबन्धं प्रारभमाणः चिकीर्षितस्य निर्विघ्नपरिसमाप्त्यर्थ स्वाधिकारानुरूपं गुरुनमस्क्रियारूपं मनलमाचर(ति) अङ्के कवेरकन्यायाः ( . . . ) वन्दे वरवरं मुनिम् ॥ इयं हि दिनचर्या पक्लिपावनं भगवन्तं वरवरमुनिमधिकृत्य प्रवृत्ता, स्वयमपि पतिपावनोऽपि वैदिकवरपतिशोऽनुयागनिष्ठानारम्भेष्वनुसन्धीयत इति सम्प्रदायः । अङ्क इत्यादि । तुने निरतिशये इदं भुवनमङ्गलविशेषणम् । and: भक्त्या दिनचर्यामनुध्यायन्नित्यत्र च, यश्चमा संहिता पुण्यां शृणुयाच्छ्रावयेत वा । स मुक्तः सर्वपापेभ्यः) सर्वान् कामान् समश्नुते ॥ इति भारद्वाजवचनम् , वृत्तिं सन्तोऽनुभूयेमामनुरूपा महात्मनः । परत्र चानुमोदन्ते परमेण विपश्चिता ॥ इत्यस्यार्थश्वोपबृंहित इति रमणीयम् ॥ स्वयं प्रमाणेऽप्याचारे सौम्यजामातृयोगिनः । स्मृतिप्रपञ्चनं तजज्ञास्तुष्यन्त्विति मया कृतम् ॥ Colophon: विशिष्टशिष्टजनगोष्ठीगरिष्ठेनाखिलभुवनसारभक्तिसारयोगिवरराजधानीविजयध्वजेन त्रिविधतत्त्वनिर्वाहकेन वाधूलसन्तानसन्तानेन वीरराघवगुरुणा निर्मिता यतिराजापरावतारस्य वरवरमुनेः पूर्वोत्तरदिनचर्याव्याख्या सदाचारदीपिकासमाख्या संपूर्णा ॥ श्रीभाष्य(प्या)रम्भमाजां सुविशदमतये संग्रहं भाष्यरत्वं लोकाचार्योक्ततत्त्वत्रयकृतिविवृतिं सर्वलोकोपकृत्यै । For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy