SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7292 A DESCRIPTIVE CATALOGUE OY वस्त्रालेपनमाल्यविग्रहगुणैस्तं बालमित्रारुणं प्रत्यालीढपदाम्बुजं त्रिनयनं चक्राधिराजं भजे ॥ End: शङ्ख चक्र सचापं परशुमसिमिधू शूलपाशाङ्कुशादीन् बिभ्राणं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रम् । ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूपं ध्याये षटकोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥ No. 10648. सुदर्शनशतकम्. SUDARSANAŚATAKAM. Pages, 18. Lines, 8 on a page. Begins on fol. 97a of the MS. described under No. 9001. Complete. One hundred stanzas in praise of Vişnu's 'discus': by Kūranarayana. Beginning: सौदर्शन्युज्जिहाना दिशि विदिशि तिरस्कृत्य सावित्रमर्चिर्बाह्याबाह्यान्धकारक्षतजगदगदंकारभूम्ना स्वधाम्ना । दोःखजूदूरगर्जद्विबुधरिपुवधूकण्ठकैवल्यकल्या ज्वाला जाज्वल्यमाना वितरतु भवतां वीप्सयाभीप्सितानि ।। End: पद्यानां तत्त्वविद्याद्युमाणिगिरिशविध्यङ्गसंख्याधराणामर्चिष्वङ्गेषु नेम्यादिषु च परमतः पुंसि षड्रिंशतेश्च । संख्यै(के): सौदर्शनं यः पठति कृतमिदं कूरनारायणेन स्तोत्रं निर्विष्टभोगो भजति स परमां चक्रसायुज्यलक्ष्मीम् ॥ Colophon: इति कूरनारायणकृतं सुदर्शनशतकं समाप्तम् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy