SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7282 A DESCRIPTIVE CATALOGUE OF Beginning : त्रिंशद्वारं श्रावितशारीरकभाष्य, छात्रजननिबद्ध जैत्र . . . . . दशदिशासौध, एकयामिनीविनिर्मितपादुकासहस्रश्रवणसंजातविस्मितरङ्गेशविश्राणितकवितार्किकसिंहसमाख्याविख्यातवैदग्ध्य । End: विबुधजननाथ श्रीवेङ्कटनाथ मम नाथ नमस्ते नमः ॥ नमः पद्माक्षपौत्राय नमोऽनन्तार्यसूनवे । नमो वरदनाथार्यपित्रे वेदान्तसूरये ॥ अब्दे सौम्ये च वारे गतवति तरणौ वृश्चिकं कृत्तिकः राकायां वेङ्कटेशो यतिनृपतिमतं सर्वतः स्थापयित्वा । वेदान्ताचार्यनामा विविधविरचितानेकदिव्यप्रबन्धः श्राशलाधीशघण्टाकृतिवपुरभजद् देशिकेन्द्रो दयालुः ॥ निर्मितं वेङ्कटेशेन वेदान्ताचार्यवैभवम् । संकीर्तयेत्प्रतिदिनं वेदान्तगुरुभक्तिमान् ॥ No. 10629. वेदान्तदेशिकवैभवप्रकाशिका. VÉDĀNTADĖŠIKAVAIBHAVAPRAKĀSIKĀ. Substance, palm-leaf. Size, 163 x 14 inches. Pages, 24. Lines, 6 on a page. Character, Telugu. Condition, good. Appearance, new. Complete. A commentary on the work described under the previous number : by Śrīnivāsamahāsūri, son of Śrinivāsārya of Vādhūlagotra. Beginning : वाधूलश्रीनिवासार्यतनयं विनयोज्वलम् । प्रज्ञानिधिं प्रपद्येऽहं श्रीनिवासं महागुरुम् ।। For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy