SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7280 A DESCRIPTIVE CATALOGUE OF जयति गुरुरबाधां वेदचूडार्यसंज्ञामनितरजनलभ्यां लम्भितो रङ्गभा || End: क्षिप्ताना(ना)सुरयोनिषु प्रतिमुहुर्मूढानधोऽधो गतानप्राप्यैव तु पार्थसुनूपरमानन्तार्यतो निन्दितः (?)। नैर्गुण्येन सतां तदाप्तियशसा दग्धान् सदा वादिनो नीचान् भाति नुदन् सतां परिबृढस्त्रय्यन्तसन्देशिकः ॥ वाधूलश्रीनिवासार्यसूनुना गुरुसेविना । महाचार्येण रचिता निगमान्ताविंशतिः ॥ No. 10625. वेदान्तदेशिकविग्रहध्यानपद्धतिः. VÉDĀNTADÈŚIKAVIGRAHADIYĀNAPADDHATI”. Pages, 6. Lines, 3 on a page. Begins on fol. 17a of the MS. described under No. 9388. Complete. On the manner of contemplating upon the physical body of Vedāntadośika: by Sribhāșya Srinivasa of Kausikagötra. Beginning : मनःप्रसूनस्तबकं मदीयं नाथस्य कौतूहलमातनोतु । बिभर्ति यो भागवतेषु सर्वतन्त्रस्वतन्त्रोऽपि च पारतन्त्र्यम् ॥ श्रीवादिहंसाम्बुददेशिकेन्द्रपदाम्बुजद्वन्द्वपरागदैवम् । श्रीवेङ्कटेशं गुरुसार्वभौमं चेतश्चिरं भावय सौम्यरूपम् ॥ End : रथाङ्गजलजाङ्कितः सुललितोर्ध्वपुण्ट्रोज्वलः सरोजतुलसीमणिग्रथितमालिकाभूषणः । सितांशुकयुगाञ्चितः स्मितमुखो दयाशीतलः चकास्तु हृदि मे सदा स गुरुवेङ्कटाधीश्वरः । For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy