SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TRE SANSKRIT MANUSORIPTS. 7278 End: संततसमुदयदनन्तचिन्तनरससंतोषसंततिमिलदन्तःकरणमुहुर्मुहुरनाइतमोदान्तरो वेदान्तगुरुः ॥ कथासुघां कामपि तस्य सूरेरशेषलभ्यामजडैर्वतीर्णाम् । गिरां भरैगर्मितगद्यपद्यैः सतां मुदे संप्रति दर्शयामः ॥ अजातजनसंसा(बा)धे हरेरभिमतास्पदे । महीन्द्रनगरे वस्तुमाकाङ्क्षद्वत्सरान् बहून् । कवितार्किकसिंहाय (. . .) वेदान्तगुरवे नमः ॥ No. 10806. वेदान्तदेशिकदिनचर्या. VĒDĀNTADĒŚIKADINACARYĀ. Pages, 6. Lines, 6 on a page. Begins on fol. 14b of the Ms. described under No. 9888. Complete. Stansas in praise of Vēdāntadēsika incidentally describing his daily life, conduct and religious observances: by Šribhāạya Śrīni. Väsa of Kausikagötra, as may be learnt from the end and colophon given under No. 10625. Beginning: काञ्चीपुरी यस्य हि जन्मभूमिर्विहारभूर्वेङ्कटभूधरेन्द्रः । वासस्थली रङ्गपुरी तमीडयं श्रीवेङ्कटेशं गुरुमाश्रयामः ॥ १॥ संभावना यस्य च कालकूटः सभा भुजङ्गी कुणपस्तरुण्यः । स्याद्रौरवं राजगृहं स जीयाचिरं गुरुर्वेङ्कटनाथनामा ॥२॥ यः प्रातरभ्येत्य हरिं शुचीनि द्रव्याण्युपादाय शुचिः कृतेज्यः । स्वाध्याययुक्तो निशि योगरूपां निद्रामुपारोहति तं नताः स्मः ॥ End: इत्येवमेवा(ता)मपि सर्वतन्त्रस्वतन्त्रवेदान्तगुरूत्तमस्य । नित्याभिजप्यामिह नित्यचर्या जपन्ति ये ते दुरितं जयन्ति ॥ २३ ॥ 567-A For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy