SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7686 End: www.kobatirth.org End: A DESCRIPTIVE CATALOGUE OF मङ्गलं श्रीनिवासस्य नित्यं भक्तिसमन्वितः । यः कीर्तयेदवामोति श्रेयसामुत्तमां श्रियम् ॥ इह चामुत्र सर्वस्वं यस्य पादा (बु) जं मम | तं वन्दे श्रीनिवासार्यदेशिकं करुणानिधिम् ॥ No. 11450. श्रीनिवासगुरुस्तोत्रम्. SRINIVASAGURUSTOTRAM. Pages, 21. Lines, 4 on a page. Begins on fol. 45a of the MS. described under No. 9723. Complete. A eulogy on Srinivasaguru, a disciple of Lakṣmaṇarya and a student under Raghavarya. It is stated to have been composed by Varadācārya, a disciple of Śrīnivāsārya. Beginning : श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्य मे सन्निधत्तां सदा हृदि ॥ श्रीवेङ्कटेश्वरकृपापरिपूर्णपात्रं श्री राघवार्थ कृपयाधिगतात्मविद्यम् । श्रीलक्ष्मणार्यपदपङ्कजभृङ्गराजं श्री श्रीनिवासगुवर्यमहं प्रपद्ये || श्रीनिवासार्यगुरवे नमः सद्गुणचारवे । सुमनः कल्पतरवे रम्भास्तम्भसमोरवे ॥ Colophon : Acharya Shri Kailassagarsuri Gyanmandir सर्वे स्युः स्थिरसम्पदो गतभया दीर्घायुषोऽनामयाः सम्राजो विबुधा निरस्तदुरिताः सन्तानिनो ज्ञानिनः । स्वस्वाभीष्टमितास्स्वधर्मनिरताश्रान्तेऽन्तिकस्थामृताः ॥ भक्त्या ये मनुजाः पठन्ति सततं श्री श्रीनिवासस्तुतिम् ॥ श्रीनिवासार्थशिष्येण श्रीकृष्णप्रियकारिणा । श्रीनिवासस्तुतिः प्रोक्ता वरदाचार्यसूरिणा || श्रीनिवासस्तोत्रं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy