SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7675 Beginning: श्रीमद्राजाधिराजराजचन्द्रोदयराजमार्ताण्डराजतेजोनिधिराजकन्दर्पशङ्खचक्रगदाधर शरणागतवज्रपञ्जर वेदवेदान्तवेद्य शास्त्रसंपन्न पुराणपुरुषोत्तम । End: श्रीदशावतारलीलाविनोद वेदगिरिनिलय श्रीअलमेल्मङ्गामनोहर पाहि मां परब्रह्मस्वरूप प्र(प्रा)णाधिप नमस्ते नमस्ते नमः ॥ (n) VEDANTA DESIKA. No. 11433. आचार्यविंशतिः. ĀCĀRYAVIMŚATIų. Pages, 6. Lines, 6 on a page. Begins on fol Ila of the MS. described under No. 11336. Complete. Twenty stanzas in praise of Vēdāntadēsika: by Srinivasaraghava, a disciple of Venkataguru. Beginning: श्रीरङ्गदिव्यनगरीन्दुमहीन्द्रभोगशय्याशयानमाभसन्तमनन्तपीठे । सह्याद्रिजान्तरतटालयमार्तबन्धुं श्रीरङ्गनायकमहं शरणं प्रपद्ये ॥ श्रीमढेंकटनामकं मम गुरुं श्रीवासयोगीश्वरं श्रीरङ्गाधिपयोगिवर्यमतुलं मावासयत्यग्रगम् । वेदान्तार्यगुरुं च लक्ष्मणमुनिश्रेष्ठं शठद्वेषिणं सेनेशं च रमां श्रियःपतिमहं मूर्धा नमाम्यन्वहम् ।। श्रीकाकोदरसार्वभौमशिखरिप्रान्तस्थतेजोमयश्रीवासाह्वयलोकनायकमहत्नात्मघण्टात्मकम् । श्रीरङ्गाधिपतिपलब्धमहितश्रुत्यञ्चलाचार्यक काञ्चीपत्तनशुक्तिमौक्तिकमहं वेदान्तसूरि भजे ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy