SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7668 A DESCRIPTIVE CATALOGUE OF Incomplete. Same work as that described under No, 0564. (k) RĀMĀNUJA. No. 11422. यतिराजसप्ततिः ---सव्याख्या. YATIRAJASAPTATIH WITH COM M ENTARY. Pages, 42. Lines, 7 on a page. Begins on fol. la of the MS. describe i under No. 10008. Complete. The text here is the same as the work described under No. 9678 and it is followed by a commentary. Beginning: श्रीमान् वेङ्कटनाथार्यः ( . . . . . ) सदा हृदि ॥ कमप्याद्यं गुरुं वन्दे ( . . . . . ) पञ्चरात्रस्य यः स्वयम् ॥ श्रीमान् वेङ्कटनाथार्यः स्वप्रबन्धादौ प्रबन्धपरिसमाप्त्यर्थ गुरुपरंपरां प्रणमति । कमलायाः लक्ष्म्याः गृहैः दारैः मेध्यते गच्छतीति गृहमेधी गृहस्थ इत्यर्थः तं तथोक्तं कमपि आद्यं गुरुं वन्दे नमामि । यो गुरुः छन्दसां वक्ता वेदानां प्रवक्ता ; कर्मणि षष्ठी। स्वयं पञ्चरात्रस्याम्रायस्य वक्ता व्याख्याता । End: करतलामलकीकृत ( . . . . . . ) सप्ततिसादराः ॥ करतलेति । करतले आमलकीकृतः सत्पथः सन्मार्गः यैस्ते । दिवसतारकयन्ति दिवसनक्षत्राणि कुर्वन्ति । यतिराजसप्ततिसादराः । समत्सराः वादिनः दिवसतारका इव न स्फुरन्तीत्यर्थः ॥ Colophon: यतिराजसप्ततिव्याख्यानं संपूर्णम् !' For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy