SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7666 Beginning: आदित्यः सविता सहस्रकिरणः सूरोंऽशुमाली पतिः मार्ताण्डः कुमुदापि(भ्य मित्र(उ)दयाद्रीशो जगत्साक्षिणः । नाथः सर्वजगत्पतिश्च जगदाधारत्रयीरूपग श्रीसूर्यात्मसुलग्नविश्वफलदं कुर्वन्तु ते मङ्गलम् ॥ १ ॥ श्वेताङ्गः कुमुदाप्तशतिकिरणः क्षीर म्बुनिर्जातकः लक्ष्मीसोदरकृष्णलाञ्छनदशाश्वारूढ अत्रेयजः । शम्भु(म्भो)मण्डनभूषणौषधपतिः पूर्णाङ्गपूर्णोदयचन्द्रकादशवर्गलग्नफलदं कुर्वन्तु ते मङ्गलम् ॥ २ ॥ श्रीमज्जैमिनिगोत्रसंभवमहापूर्णाङ्गमेघद्युतिः गृध्रारूढमहाललाटधनवान् श्रीपुण्यमूर्तिर्विदु(धु) । अष्टाशीतिसहस्रयोजनमहाविस्तीर्णदेहो(हः)सुखी केत्वेकादशवर्गलमफलदं कुर्वन्तु ते मङ्गलम् ॥९॥ End: (h) PARABRAHMAN. No. 11417. ब्रह्मपञ्चकम. BRAHMAPAÑOAKAM. Pages, 2. Lines, 16 on a page. Begins on fol. 190b of the MS. described under No. 424, wherein this work has been omitted to be mentioned in the list of other works. Complete. Five stavzas on the identity of the individual soul with the Supreme Brahman. Beginning : आब्रह्मविष्णुमशिवेषु चराचरेषु यत्प्राप्य चेतयति पश्यति वै शृणोति । For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy