SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7627 नाम गजालङ्कारद्रव्यविशेषः, तद्रेणुं दधत इव धारयन्त इव रक्ताः लोहिताः । End: सर्वाकारोपकारी दशशताभीशुः सहस्रकिरणः वः अभ्यर्थितं दिशतु ॥ No. 11322. सूर्यसप्तार्यास्तोत्रम्. SŪRYASAPTĀRYĀSTOTRAM. Page, 1. Lines, 23 on a page. ____ Begins on fol. 1690 of the Ms. described under No. 446, wherein this work has been mentioned as Saptāryāstotra in the list of other works given therein. Complete. Seven stanzas in the Aryā metre in praise of the Sun-god, the due repetition of which is held to be cflicacious in realising one's desires and in overcoming one's enemies. Beginning : उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते आहेशाय । अम्बरचूडामणये दिग्वनिताकनककर्णपूराय || जयति जनानन्दकरः करनिकरनिरस्ततिमिरसंघातः । लोकालोकालोकः कमलारुणकान्तिमण्डलः सूर्यः ॥ End: इति गीताः साम्बपुरः सप्तार्या गगनदेशतः पतिताः । विलुठन्ति यस्य कण्ठे तस्य रविस्सपदि सन्तुष्टः ॥ आर्याभिः सप्तभिः सप्त वारान् यो जपयिष्यति । त्रिकालमेककालं वा भानुवारे विशेषतः ॥ सर्वान् कामानवामोति सर्वशत्रून् जयिष्यति । सर्वरोगविनिर्मुक्तः सूर्यलोके महीयते ।। Colophon : इति सप्तार्या सम्पूर्णा ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy