SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAE SANSKRIT MANUSCRIPTS. 7625 रिति लोपे खरकरेति रूपम् । हे खरकर भास्कर तत्त्वस्याधिष्ठानमाश्रयभूतं ते तव ओजस्तेजः स्वस्य महिमा तस्य गतये प्राप्तये; तादथ्ये चतुर्थी । सन्ततं सदा भावयाम चिन्तयाम ।। End: इंति वैदिकेन शैवाचार्येणार्येण चातुरीधुर्यम् । लिङ्गाह्वयेन कविना रचितं सावित्रमुत्तमं स्तोत्रम् ॥ इति वैदिकेनेति। लिङ्गाह्वयेन कविना सावित्रं सवितृदेवताकम् उत्तमं स्तोत्रं रचितम् । शेषं स्पष्टम् ।। भासामासन्नविंशाः क्रमश उपदशा अश्विका षट् च सूते ध्ये(ह्ये)कान्नाष्टौ च बिम्ब प्रति उपचतुराः स्यन्दनार्था रवीशाः । द्वापञ्चाशत्प्रणीता बुधहृदयहितं स्रग्धरा लिङ्गनाम्ना शैवाचार्येण तासां शतमभिपठतां वाञ्छितं चर्करीतु ।। दुष्ठं शिष्टं घनेनात्तं क्षारं स्वादु यथोदकम् । गृहीतं कुस्वभावेन तवयं विपरीयते ॥ काव्ये चिन्ये पदे कालीदासादिसदृशः कवीन् अचिन्त्ये त्वात्मसदृशान्मन्यन्ते पण्डितोत्तमाः ।। सुवर्णपदतां यातु मत्काव्यं बहुलोहकम् । भृशमत्र भवद्भिस्तु रसनास्पर्शवेदिभिः ।। No. 11320. सूर्यशतकव्याख्या. SŪRYAŚATAKAVYĀKHYA. Pages, 58. Lines, 6 on a page Begins on fol. 106 of the MS. described under No. 11314. Complete. A commentary on the Sūryaśataka of Mayūrakavi: by Gõpi na.tha. 579-A For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy