SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7816 A DESCRIPTIVE CATALOGUE OF श्रीगौरीसहितेशफालनयनादुद्भूतमग्न्याशुगव्यूढं विष्णुपदीपयःशरवणे संभूतमन्यादृशम् । पोढाविग्रहसुन्दरास्यममलं श्रीकृत्तिकाप्रीतये शर्वाण्यऋविभूषणं स्फुरतु मच्चित्ते गुहाख्यं महः ।। End: षडाननस्तुतिमिमा यो जपेदनुवासरम् । धर्ममर्थ च कामं च मोक्षं चापि स विन्दति ॥ Colophon: षडाननस्तुतिः संपूर्णा ॥ ___No. 11309. सुब्रह्मण्यभुजङ्गस्तोत्रम्. SUBRAHMANYABHUJANGASTOTRAM. Pages, 15. Lines, 5 on a page. Begins on fol. 7a of the MS. described under No. 2040 Complete. Similar to the above; writton in the Bhujangaprayāta metro. By Sankarācārya. Beginning: गणेशं नमस्कृत्य गौरीकुमारं गजास्यं गुहस्याग्रजातं गभीरम् । प्रलम्बाधरं शूर्पकर्ण त्रिणेनं प्रवक्ष्ये भुजङ्गप्रयातं गुहस्य ।। पृथक्षटकिरीटस्फुरद्दिव्यरत्नप्रभाक्षिप्तमार्ताण्डकोटिप्रकाशम् । चलत्कुण्डलोद्यत्प्रगण्डस्थलान्तं महानर्घहारोज्वलत्कम्बुकण्ठम् ॥ End: भुजङ्गाकृतेः स्वक्रियार्थ मयेदं भुजङ्गप्रयातेन वृत्तेन कृप्तम् । तव स्तोत्रमेतत्पवित्रं सुपुण्यं परानन्दसंदोहसंवर्धनं च ।। इद तारकातृ(रे)गुणस्तोत्रराजं पठन्तस्त्रिकाले प्रसन्ना जना ये । सुपुत्राष्टभोगानिहैव(वाप्य तेऽमी)लभन्ते तदन्ते परं स्वर्गभोगम् ।। For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy