SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7264 A DESCRIPTIVE CATALOGUE OF (1) VĀDIHAMŚĀMBUDA. No. 10592. वादिहंसाम्बुदाचार्यस्तोत्रम. VĀDIHAŃSĀMBUDĀCÁRYASTOTRAM. Pages, 2. Lines, 20 on a page. Begins on fol. 1116 of the MS. described under No. 4910. Complete. A eulogy on Vådihaṁsāmbu lācarya alıas Rāmānujācārya and Appullar, the disciple of Varadāryadēśika of Vatsagātra and the maternal uncle of Vēdäntadēsika : by Gopālagúri. Beginning : यतीन्द्रमाहानसिकवंशरत्नमुपास्महे । वेदान्तयुग्मविहृतिस्थानं गोपालदेशिकम् ॥ वात्स्य श्रीवरदार्यदेशिकवरात्संप्राप्तभाष्याशयस्ता-शः परवादिहंसजलदाचार्यः सतामग्रणीः । चण्डांशुः कुदृशां दिवान्धसुहृदां वेदान्तविद्यागुरुः नप्ता श्रीप्रणतार्तिहृत्सुमनसः पुष्णातु मे संपदम् ।। जयति सकलविद्यावाहिनीजन्महेतुः सकलशुभगुणानां वासभूमिः सुशीलः । यतिपरिबृढसूक्तिवातजीवातुरेषः श्रुतिशिखरगुरोर्यो मातुलो लक्ष्मणार्यः । End: यो न्यायपूर्व कुलिशं वितेने यस्य प्रभावाबहवः प्रबन्धाः । जाता हि वेदान्तगुरूत्तमेन तं वादिहंसाम्बुदमानतोऽस्मि ॥ वादिहंसा(म्बु)दाचार्यस्तुतिं यः कीर्तयेद्बुधः । गोपालसूरिरचितां भजेद् भक्तिं परां हरौ ॥ Colophon: इति वादिहंसाम्बुवाहार्यस्तोत्रं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy