SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7607 Beginning : नत्वा देवो(वेदो)पदेष्टारं शिवं परमकारणम् । वक्ष्ये पूजाविशुद्ध्यर्थ गुरुपङ्क्स्स्त वोत्तमम् ।। आदौ शिवस्ततो विष्णुस्ततो ब्रह्मा ततः परम् । वसिष्ठश्च ततः शक्तिस्ततः श्रेष्ठपराशर[I]ः ॥ ततो व्यासः शुकः पश्चाद्गौडपादोऽपि तत्तथा । गोविन्दाख्यो गुरुः श्रीमान् शंकराचार्यसंज्ञकः ।। End: तं वन्दे सच्चिदानन्दरूपं सर्वस्य साक्षिणम् । एवंक्रमः कथापोक्तस्त्रयस्त्रिंशद्गुरूंस्तथा ।। No. 11293. सद्गुरुस्तोत्रम्. SADGURUSTOTRAM. Pages, 9. Lines, 6 on a page. Begins on fol. 103a of the MS. described under No. 781, wherein this work has been mentioned as Şadgurnragada in the list of other works. Completo. The supplicant herein prays to the spiritual teacher for securing his protection. Beginning : श्रीगुरुलिङ्गघृणामृतसागरनि—तदुष्टदुर्भवदूयाना(दुर्यान) गुरुमुक्तिप्रदविद्यागौरवं भवतिमिराहारदीपिकावर्तिसद्गुरवे । शमितपुनरागतान्वितमूर्तिसद्गुरवे । यमिजनान्तःस्फुरणचित्स्फूर्तिसद्रवे । End : मल्लाल्य मल्लाल्य मां पाहि सद्गुरवे मल्लिङ्ग मलिङ्ग मां त्राहि सद्गुरवे । मां पाहि मां त्राहि मां पाहि सद्गुरवे मां पाहि मां पाहि मां पाहि सद्रवे ॥ 578 For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy