SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7603 Beginning: श्रीरामचन्द्रपदपद्ममरन्दभृङ्ग वेदान्तसारविदुषं सकलागमज्ञम् । श्रीराममन्त्रवरमर्मसदान(कलास्व)भिज्ञ श्रीरामकृष्णगुरुमूर्तिमहं भजामि ॥ End: श्रीरामकृष्णगुरुमूर्तिनुतिं पठन्ति ये मानवा विगतकल्मषमानसास्ते । श्रीरामभक्तजनशेखरमुख्यगण्या भूत्वा वहन्ति परलोकसुखं महान्तम्(:)॥ रामाझिपद्मभ्रमरं महान्तं राराजदब्जायितनेत्रयुग्मम् । राजीवमान्य रमणीयमूर्ति श्रीरामकृष्णं गुरुवर्यमीडे ॥ कारुण्यमूर्ति कलिकल्मषघ्नं संजातशान्ति विदितात्मविद्यम् । भास्वद्गुणं विष्णुशरण्यमार्य श्रीवेङ्कटाख्यं गुरुवर्यमीडे ।। श्रीनारायणशब्दपूर्वमनघं ब्रह्मेन्द्रशब्दोत्तरं प्राज्ञं सद्गुरुसत्तमं वरजगन्नाथाभिधानं गुरुम् । श्रीकृष्णाश्रमसंयमीश्वरमनन्तानन्दपूर्णाशयं श्रीमद्भ्यासपराशराभिधगुरुं ध्यायामि मन्मानसे ॥ No. 11288. लिङ्गयोग्यष्टकम्. LINGA YOGYASTAKAM. Pages, 2. Lines, 5 on a page. ___Begins on fol. 55a of the MS. described under No. 764. Complete. Eight stanzas in praise of a saiva spiritual preceptor named Liigayogin. Beginning : धृतिगाङ्गेयगिरिं सुरेशविनुतं देवादिदेवं विभुं सततोदारमनन्तमव्यमाहिजं षड्वर्गातीतं हरिम् । For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy