SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF 7598 End: ___ भवनान्तरेऽपि जन्मान्तरेऽपि हे गिरीश त्वय्येव भक्तिः मम । अत्रेत्थं पदयोजना--अपिच कथनान्तरे शिशोः एकाक्षरजल्पितैरपि पितुः प्रीतिभवेत् । तस्मात् मलीमसमपि मद्वचनं तव तुष्टिहेतु स्यादितिं विचिन्त्य संसारचक्रे श्रान्तः सन् भक्तौ प्रार्थितायामीश्वरानुग्रहवशात् भक्तिदृढा चेत् परमेश्वर एव भक्तमनुधावति, न तु भक्तः परमेश्वरम् , “वत्सं गौरिव गौरीशो धावन्तमनुधावति" इति स्मृतेः । अतः भक्तैः परतन्त्रः परमेश्वरः इति माहेश्वरपाशुपतमतसिद्धान्तम् । एतन्मतमेवावलम्ब्य भट्टहलायुधेन स्तोत्र. मुट्टङ्कितमिति निरटति ॥ हलायुधकृतेष्टीकामकरोदाकरो गिराम् । लक्ष्मीधरकटाक्षेण देचयामात्यशेखरः ।। Colophon: इति श्रीहलायुधस्तोत्रं संपूर्णम् ।। (27) SAIVAGURU. No. 11279. गुरुध्यानम्. GURUDHYANAM. Pages, 2. Lines, 4 on a page. Begins on fol. 44a of the MS. described under No. 6600. Complete. Eulogistic stanzas on the greatness of the spiritual preceptor of the Saivas. Beginning: ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः फलम् । मन्त्रमूलं गुरोर्वाक्यं मु(क्तिमू)लं गुरोः कृपा ॥ End: अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy