SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7591 गुरुवरकरुणापाङ्गादाभिळधिकषष्टिसङ्ख्या का]भिः । निरवद्याभिरवोचं निगमाशरस्तन्त्रसारभूतार्थम् ॥ गदितामिदमात्मविद्यां विमलामनुवासरं स्मरन् विबुधः । परिणतपरमार्थविद्यः प्रपद्यते सपदि परमार्थम् ॥ Colophon: इति स्वयंप्रकाशार्यविरचिता सदाशिवाय समाप्ता ॥ No. 11264. साम्बपरब्रह्मस्तोत्रम्. SĀMBAPARABRAHMASTOTRAM. Pages, 7. Lines, 6 on a page. Begins on fol. 28a of the MS. described under No. 17, wherein this work has been mentioned as Sivastotra in the list of other works. Stanzas in praise of Siva as associated with Ambā or Pārvatī and conceived of as the Supreme Brahman. Beginning : साम्बो नः कुलदैवतं पशुपतिः साम्ब त्वदीया वयं साम्ब नौमि सुरासुरोरगगणाः साम्बेन सन्तारिताः । साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥ १ ॥ End: विष्वक्सेनमकि(पी)न्दिरापतिसमं(मसौ)तं रक्तभिक्षा(च्छ)ला(त) संहृत्याथ स भैरवः शशिधरो यस्यांशभूतो जटी। ब्रह्मेन्द्रामरशिक्षकस्य बलिनो विष्णोर्मुखं (र्मदं) व्या(चा)हरत् तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ १३ ॥ 577 For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy