SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. ताराक्ष्माभृद्विहारं सकलभुवनभृन्नागराट्कण्ठहारं वीरं रौद्राधिदेवं शरणशिवकरं श्रीगिरीशं भजेऽहम् || न्यग्रोधक्ष्माजमूले स्फटिकमणिमयस्वच्छपीठाधिवासं सर्वज्ञं भक्तबन्धुं प्रविमलकरुणासारवद्दग्धसिन्धुम् । प्रत्यक्षादृष्टमूर्तिं दशदिगधिपतिं विश्वदृग्दिव्यभूतिं ज्योतिर्लिङ्गं सिताङ्गं निरवधिमपरं श्रीगिरीशं भजेऽहम् ॥ श्रीगिर्यष्टकमिदं पुण्यं यः पठेत्सततं नरः । शिवलोकमवाप्नोति शिवेन सह मोदते ॥ No. 11256. शिवस्तुतिरत्नमाला. Acharya Shri Kailassagarsuri Gyanmandir ŚIVASTUTIRATNAMÁLÁ. Substance, palm-leaf, Size, 15 x 13 inches. Pages, 20. Lines, 5 on a page. Character, Kanarese. Condition, injured. Appearance, old. Begins on fol, 47a. The other works herein are Sivastutiratnamālā with Kanarese meaning 1a, Cikkade varajastuti with Kanarese meaning 396, Cikkadevarajastuti 566. 7587 Complete. A eulogy on God Śiva said to have been composed by Sankarādhvarin at the instance and under the patronage of king Cikkabhupati. Beginning: * सर्वेश्वरस्तुतिकथारसपूर्ण कर्णः श्रीचिक्कभूपतिरिति प्रथितप्रभावः । प्रत्यर्थिगर्वपरिलुण्ठनकेलिदक्षः प्रत्यग्रवाक्प्रसृतिरस्ति हि भू [बु]धरेन्द्रः || श्रीचिक्कभूपतिकृतस्तुतिपूर्णकर्णः श्रीकण्ठ एष भगवान् मणिकण्ठनामा । स्वर्गौकसां परिवृतः स्वयमेव साम्बमूर्तिः परं परमकारुणिकोऽवताः || * For Private and Personal Use Only काहं क तादृशशिवस्तुतिरत्नमाला श्रीचिक्कभूपतिपरिष्कृतिसश्चितश्रीः । वाञ्छा तथापि हृदये परिवर्तते मे चेतः पथे शिवपदे दृढभक्तियोगात् ॥
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy