SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7574 A DESCRIPTIVE CATALOGUE OF Beginning: नृसिंह उवाच नमो रुद्राय (मि) त्राय लोकग्रासाय विष्णवे । नम उग्राय भीमाय नमः क्रुद्धाय मन्यते ॥ End: नमस्ते द्वारराजाय वचसां पतये नमः । योगीश्वराय नित्याय सत्याय परमात्मने । सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते । एकद्वित्रिचतुःपञ्च(षट्)कृत्वश्च नमो नमः ॥ (सप्तकत्वोऽष्टकृत्वश्च) दश(नव) कृत्वो नमो नमः । दशकृत्वः शतकृत्वः सहस्रार (शो) नमो नमः ॥ नमोऽपरिमितं कृत्वोऽनन्तकृत्वो नमो नमः । नमो नमो नमो भूयः पुनर्भूयो नमो नमः ।। No. 11231. शिवस्तोत्रम्. SIVASTOTRAM. Pages, 5. Lines, 4 on a page. Begins on fol. 40u of the MS reseribed under No. 6600. Complete. Similar to the above. Beginning: . . . . . . . कर्बुरकन्धराय । गन्धर्वयक्षसुरसिद्धकिरीटकोटिसंघट्घृष्टि)चरणाय नमः शिवाय ।। न ब्रह्मविष्णुवचसामपि गोचरस्त्वमस्मद्विधस्य किमहो तदवैमि सर्वम् । भक्तिस्तथापि शिव मा मुखरीकरोति युष्मत्स्तुतौ कथय किं करवाणि देव ॥ End: झंकारडम्बरविराजिजलाकुलेषु कैलासमेरुगिरिकन्दरनिर्झरेषु । ते प्राप्नुवन्ति सुरसिद्ध वधूरतानि ये नीलकण्ठ तव पादयुगं नमन्ति।। For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy