SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7562 A DESCRIPTIVE CATALOGUE OF सादविबोधिताभिधेयसकलपुराणस्य सूतस्य संवादं प्रश्नपूर्वकमवतारयति। शौनकाबूषय ऊचुः सूतं प्रति । पुण्डरीकपुरं प्राप्य जैमिनिर्मुनिसत्तमः । किं चकार महायोगी सूत नो वक्तुमर्हसि ।। मुनिषु सत्तमः, न तु मुनीनां सत्तम इति षष्ठीसमासः, 'न निर्धारणे' इति षष्ठीसमासनिषेधात् । जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथकरणं निर्धारणमिति लक्षणात् । युज्यते अनेनेति योगः अष्टाङ्गः । सोऽस्यास्तीति योगी । महांश्वासौ योगी चेति समानाधिकरणसमासः । End: तस्मादायुष्यादिकामानां परमेश्वरस्तुतिपठनादिना तेषां तत्सिद्धिः । यद्यत्कामास्तेषां तत्फलप्राप्तिः श्रीपरमेश्वरस्तोत्रपठनेनावश्यं कालत्रयेऽपि सिध्यतीति पूर्वमेव श्रुतीरेव प्रमाणीकृत्य उक्तत्वादिति सर्व शिवम् ॥ पादं वाप्यर्धपादं वा श्लोकं श्लोकार्धमेव च । यस्तु वाचयते नित्यं शिवलोकं स गच्छति ॥ कमलभवमुकुन्दनिर्जरेन्द्रस्तुतिनुतिसंभ्रमनृत्तविभ्रमाय । अचलपतिसुतासखाय तुभ्यं कनकसभापतये नमः शिवाय ।। Colophon: इति श्रीमदखिलविद्व्यासकृतब्रह्माण्ड पुराणे जैमिनिकृतवेदपादस्तवः संपूर्णः ॥ कुशलानि भवन्तु विश्वमूर्तेः कृपया साम्बशिवाय सार्वकालम् । अचला कमला ममास्तु गेहे परमारोग्यमयत्नतोऽस्तु देहे ॥ रौद्यब्दे श्रावणे मासे दशम्यां भृगुवासरे । कृष्णपक्षे वेदपादस्तवव्याख्यां सुदुर्लभाम् ।। व्यलिखढुल्लपट्टाभिरामो वेङ्कटनायके । For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy