SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7552 A DESCRIPTIVE CATALOGUE OF Beginning : आनिलाद उवाचसाधु साधु महाप्राज्ञ गम्भीरार्थमिदं वचः ।। नाहं वक्तुं मुनिश्रेष्ठ शक्तः शुक्रो गुरुस्तथा ॥ तथापि वक्ष्ये निश्चित्य सर्वेभ्योऽभ्याधिकः शिवः । अत्रेदं कारणं वच्मि यथावृत्तं प्रसिद्धिमत् ।। कर्ताह सर्वजगतां मम कर्ता महेश्वरः । तस्य देवादिदेवस्य कर्ता कोऽपि न विद्यते ।। End: व्यासाष्टकमिदं पुण्यं यः पठेच्छिवसंनिधौ । संत्यज्य विष्णुलोकादीन् शिवसायुज्यमानुयात् ।। मातरुत्क्रमणे यस्य शिवध्यानार्चनं प्रति । य इदं पठतेऽध्यायं पाठयेहा शुचिः सदा॥ सर्वकामैस्तु संतृप्तः सोऽन्ते निर्वाणमाप्नुयात् ।। Colophon: इत्यादिपुराणे स्कान्दे सनत्कुमारसंहितायां काशीखण्डे चतुर्विशतिसाहस्र व्यासभुजस्तम्भो नामाशीतितमोऽध्यायः ।। No. 11188. व्यासाष्टकम्. VYĀSĀSTAKAM. Pages, 4. Lines, 5 on a page. Begins on fol. 28a of the MS. described under No. 2418. Complete. Similar to the above. For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy