SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7254 A DESCRIPTIVE CATALOGUE OF किंतु त्रयीमकुटदेशिकदिव्यवाचा. मर्थग्रहे स इव तत्प्रवणाः क्षमन्ते ॥ भारद्वाजः श्रीनिवासार्यनामा स्तोत्रं शौरेः पादुकाया व्यचारीत् । वात्स्यः श्रीमान् मातुलो यस्य मान्यो व्याख्यातृणामग्रणीवेङ्कटेशः ॥ वेदान्तदेशिकगिरां व्यङ्ग्यालंकारगुणगहनसीम्नाम् । निःशेषतो विवरणादनवस्थितिरित्यपेक्षितान् ब्रूमः ॥ श्रीमान् वेङ्कटनाथार्यः (. .) संनिधत्तां सदा हृदि । सन्तः श्रीरङ्गपृथ्वीशचरणत्राणशेखराः। जयन्ति भुवनत्राणपदपङ्कजरेणवः ।। इह खलु निखिलनिगमागमपरीक्षणप्रगुणितसर्वतन्त्रस्वतन्त्रभावः श्रीरङ्गनाथदिव्याज्ञालब्धवेदान्ताचार्यापरनामधेयः श्रीमान् वेङ्कटनाथो गुरुर्भ गवतो दिव्यस्थानरसिकैर्भागवतैरभ्यनुज्ञातपादुकास्तुतिः पादुकासहस्रं नाम काव्यं प्रणिनाय । तत्र प्रथमपद्धती पादुकास्तुतिं प्रस्तोष्यन् ‘आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् ' इति शिष्टाचारपरम्पराप्राप्तमङ्गला. चरणरूपतया वस्तुनिर्देशात्मकं भागवतप्रशंसनमाचरति-सन्त इति । श्रीरङ्गपृथ्व्याः श्रीरङ्गसंज्ञकविमानविशेषितमेदिन्याः ईशस्य नाथस्य चर. णयोस्त्राणे रक्षणसाधने, पादुके इति यावत् । End: यतिराजसूक्तिबोधितमुपबृंहितमुत्तमैस्त्रयीविद्भिः । श्रीरङ्गनाथपादूमाहात्म्यं विवतमेवमाचार्यैः । वकुलधरसूक्तिरत्यिा ग्रन्थाद्यन्तैकपद्यमार्योक्तम् । तत्संप्रदायधारास(सा)न्तत्यायेति सद्भिरवधार्यम् ।। For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy