SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7508 www.kobatirth.org End: A DESCRIPTIVE CATALOGUE OF No. 11098. महादेवस्तोत्रम् . MAHADEVASTOTRAM Pages, 3. Lines, 5 on a page. Begins on fol. 2816 of the MS. described under No. 7247 Complete. A number of stanzas of praise and prayer addressed to Maha dēva or Siva. Beginning: * Acharya Shri Kailassagarsuri Gyanmandir महादेव महादेव महादेवेति वादिनम् । वत्सं गौरिव गौरीशो धावन्तमनुधावति ॥ महादेव महादेव महादेवेत्ययं ध्वनिः । सुधियो मुक्तिकान्तायाः पाणिग्रहणडिण्डिमः ॥ कोटयो ब्रह्महत्यानामगम्यागमकोटयः । सद्यः प्रलयमायान्ति [श्री]महादेवेति कीर्तनात् ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम | तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वर || प्रातः काले शिवं दृष्ट्वा निशि पापं विनश्यति । आजन्मकृतमध्याह्ने सायाह्ने सप्तजन्मसु ॥ महादेवं महेशानं महेश्वरमुमापतिम् । महासेन गुरुं वन्दे महाभयनिवारणम् ॥ सकलभुवनकर्ता साम्बमूर्तिः शिवश्चेत् सकलमपि पुराणं सागमं चेत्प्रमाणम् । यदि भवति महत्त्वं भूतिरुद्राक्षभाजां किमिति न मृतिरस्मद्रोहिणः स्यादकाण्डे || For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy