SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF 7500 ददामि वा, षोडशायुषं सज्जनपुत्रमेकं ददामि वेति । तदा देवराज आह कोऽर्थोऽस्ति वहुभिः पुत्रैर्गणनापूरणात्मकः । वरमेकः कुलालम्बी यत्र विश्रमते कुलम् ॥ अतः षोडशवर्षायुरपि सलक्षणः सर्वविद्याप्रवीणः पुत्र एक एव दीयतामिति । शिवस्तथास्त्विति पुत्रं दत्वा तिरोदधे। ततो मलयनाम्नस्तस्य पुत्रस्य षोडशे वर्षे वर्तमाने सति दुःखितेषु पितृमात्रादिषु बन्धुषु मलयराजः स्वस्यायुषः क्षयं ज्ञात्वा एकसप्तत्यार्यावृत्तैरायर्यापति प्रसाद्य पुनः शतवर्षायुर्लब्ध्वा मातापितृभ्यां सार्धे नवलक्षराज्यैः साकं शिवपुरमगच्छदिति कथानुसन्धेया ॥ यो न धियामधि (. . . . .) यात्यभूमिमपि । अथ कविः कालभीतः कालनाशार्थ कालकालं वाङनोऽतीतमगो. चरं परमशिवं भक्तया स्तुति(तं) करोति---य इति । यः शम्भुः धियां बुद्धिभिः नाधिगम्यः न ज्ञातव्यः; कृद्योगे षष्ठी। गिरां वृत्तेः संभवः कुतः । तथाति(पि) मनोरथाभूमिम् ; ' यतो वाचो निवर्तन्तेऽप्राप्य मनसा सह' इति श्रुत्या अविषयमपि तं भवं स्तौमीति याति ॥ End: ___ अथ कविः स्वनामधेयं सूचयन् शिवभाक्तिस(सिधै) स्तुतिं कृतवानित्याह-इतीति । मलयाख्यः मलयराज इत्याख्या नामधेयं यस्य तथोक्तः कविः भगवतः षड्गुणैश्वर्यसंपन्नस्येन्दुकलाशेखरस्य नमश्चन्द्रललाटाय कृत्तिवाससे' इति श्रुतेश्चन्द्रशेखरस्य शम्भोर्भक्तिस्तोत्रमष्टविधभाक्तिप्राधान्यस्तवं भवे भवे जन्मनि जन्मनि ; आदरार्थ द्विरुक्तिः । भक्तिरेवमष्टविधा इति शेषः । अस्तु भवतु इति भक्त्या श्रद्धया रचयति स्म चकार। भक्तिस्तोत्रमित्यत्र सर्वस्तवोत्तरत्वं सूचितम् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy