SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7496 A DESCRIPTIVE CATALOGUE OR Beginning: सन्तु सहस्रं देवास्तद्गुणदोषोक्तिभिः किमस्माकम् । शिवमेव वर्णयामः पुनरपि शिवमेव शिवमेव ॥ धत्से मूर्ध्नि सुधामयूखशकलं श्लाघ्यं कपालस्रजं वक्षस्यद्रिसुताकुचागरुरजस्सान्द्रं चिताभस्म च । तहाणादिकविप्रणीतललितस्तोत्रप्रबन्धप्रिये त्वत्कणे लभतामयं मम गिरां गुम्भोऽपि संभावनाम् ॥ End: वासः शुभ्रमृतुर्वसन्तसमयः पुष्पं शरन्मल्लिका धावन्तः(नुष्कः) कुसुमायुधः परिमलं कस्तूरिकास्त्रं धनुः । वाणी तर्करसोज्वला प्रियतमा श्यामा वयो यौवनं मार्गः शाङ्कर एव पञ्चनिलया गीतिः कविर्विल्हणः ॥ ये बिल्हणायकवीश्वरसंप्रणीतामेतां स्तुतिं शिवमुदेऽन्वहमामनन्ति । ते प्राप्नुवन्ति पुरुषायुषमात्मविद्या. मारोग्यमष्टतनयानखिलार्थसिद्धिम् ॥ Colophon: इति बिल्हणस्तवः संपूर्णः ।। No. 11072. बिल्हणस्तवः. BILHAN ASTA VAIH. Pages, 6, Lines, 9 on a page. Begins on fol. 156b of the MS. described under No. 119 and noton fol. 156a as stated therein, Complete. Same work as the above. For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy