SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7494 A DESCRIPTIVE CATALOGUE OF End: प्रातर्वदामि परमेश्वरपुण्यनाम स्त्रियः तिध(श्रेयःप्रदं) सकलदुःखविनाशहे तुम् । संसारतापशमनं कलिकल्मषघ्नं गोकोटिदानफलदं स्मरणेन पुंसाम् ॥ Colophon: इति श्रीपञ्चरत्नानि महेश्वरस्य भक्तया पठे(दे)वम्. No. 11068. प्रातस्मरणीयपञ्चरत्नस्तोत्रम्. PRĀTASS MARANÍYAPAÑOARATNASTOTRAM. Pages, 2. Lines, 7 on a page. Begins on fol. 57a of the MS. described under No. 5987. Complete. Similar to the above. Beginning : प्रातस्स्मरामि गिरिजेशमुखारविन्दं भोगीन्द्रकुण्डलविराजितगण्डभागग् । गम्भीरभाषिविशदस्मितमायताक्षं भास्वद्विशालनिटिलं शशिकोटितुल्यम् । End : यः श्लोकपञ्चकमिदं पठति प्रभाते घोराधनाशनमशेषशुभक्रिया वाह(ह)म् । प्राप्य स्वपुत्रपशुलाभमिह प्रपञ्चे शैवी प्रयाति गतिमङ्गविनाशने सः ॥ Colophon: इति पञ्चरत्नस्तवः सम्पूर्णः ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy