SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir '7482 A DESCRIPTIVE CATALOGUE OF End : यस्सान्तं नादमध्यं न निधननिधनं नैव रात्रन्न चाहः न स्वप्त(म)नैव जागत् न निमिषनिमिषं नैव दुःखं न सौख्यम् । रूपं गन्धानुलेपं न मलिनमलिनं शुद्धमाकाशरूपं तच्छान्तं विश्वरागं परमशिवमयं योगिहृद्भ्यानगम्यम् ।। Colophon: इति पञ्चमुखस्तोत्रम् ॥ No. 11045. पञ्चमुखस्तोत्रम्. PAÑCAMUKHASTOTRAM, Pages, 2. Lines, 7 on a page. Begins on fol. 210 of the MS. described under No. 3178, wherein it is called Pañcavaktrastava in the list of other works.. Complete. Same work as the above, but with the additional stanzas at the end as given below :End: एतानि पञ्च वदनानि महेश्वरस्य ये कीर्तयन्ति मनुजाः सततं त्रिकाले । गच्छन्ति ते शिवपदं रुचिरैर्विमानैः क्रीडन्ति शङ्करगणैः सततं शिवं नः ।। शम्भो शशाङ्ककृतशेखर शान्तमूर्ते गङ्गाधरामरवरार्चितपादपीठ । नागेन्द्रभूषण नगेन्द्रनिकेतनेश भक्तार्तिहन् मयि निधेहि कृपाकटाक्षम् ।। विश्वेश विश्वविलयस्थितिजन्महेतो विश्वेशवेद्य शिव शाश्वत विश्वरूप । विध्वस्तकालभयवीतगुणावभास श्रीमन्महे(श) मयि नि धेहि कृपाकटा क्षम् ॥ श्रीविश्वनाथ करुणाकर शूलपाणे शम्भो गिरीश शिव शङ्कर चन्द्रमौले । श्रीनीलकण्ठ मदनान्तक विश्वमूर्ते गौरीपते मयि निधेहि कृपाकटाक्षम् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy