SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7472 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF No. 11028, नमस्कारदशकस्तोत्रम्. Colophon: Acharya Shri Kailassagarsuri Gyanmandir NAMASKARADASAKASTOTRAM, Pages, 2. Lines, 8 on a page. Begins on fol. la of the MS. described under No. 6737. Complete. Ten stanzas of salutation and praise addressed to Śiva and Parvati; said to have been composed by Vyasa Beginning : नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् । जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ १ ॥ End: नमः शिवाभ्यामशिवापहाभ्यामशेष कल्याणविशेषदाभ्याम् । असम्भवाभ्यां श्रुतिसम्भवाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ९ ॥ नमस्कारात्मकं स्तोत्रं व्यासेन परिकीर्तितम् । यः पठेच्छ्रावयेद्भक्त्या सर्वान् कामानवाप्नुयात् ॥ १० ॥ इति श्रीवेदव्यासकृतं नमस्कारदशकस्तोत्रं सम्पूर्णम् ॥ No. 11029. नमस्कारस्तोत्रम्. NAMASKĀRASTOTRAM. Page, 1. Lines, 6 on a page. Begins on fol. 396 of the Ms. described under No. 5422, wherein it is called Mahādēvāṣṭaka in the list of other works. Complete. Eulogistic stanzas offering worship and homage to Siva. Beginning : वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १ ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy