SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7459 This is a poetical commentary on the Dakṣinamurtyaṣṭaka and is called Manasöllasa. Beginning: Bnd : www.kobatirth.org रक्षताद्दक्षिणामूर्तेः कटाक्षेक्षणदीपिका । निरस्तसंसृतिध्वान्ता सच्चिदानन्ददीपिका || THE SANSKRIT MANUSCRIPTS. अस्यार्थः मङ्गलं दिशतु मे विनायको मङ्गलं दिशतु मे सरस्वती । मङ्गलं दिशतु मे महेश्वरी मङ्गलं दिशतु मे महेश्वरः ॥ मदीये मानसोल्लासे मातङ्गवदनं महः । देदीप्यतां महामोहध्वान्तनाशाय सन्ततम् || आत्मलाभात्परो लाभो नास्तीति मुनयो विदुः । तल्लाभार्थं कविः स्तौति स्वात्मानं परमेश्वरम् || विश्वं दर्पणदृश्यमान (. --- Acharya Shri Kailassagarsuri Gyanmandir 录 .) श्रीदक्षिणामूर्तये ॥ अन्तरस्मिन्निमे लोका अन्तर्विश्वमिदं जगत् । बहिर्वन्मायया भाति दर्पणे प्रतिविम्बितम् || प्रकाशात्मिकया शक्त्या प्रकाशानां प्रभाकरः । प्रकाशयति यो विश्वं प्रकाशोऽयं प्रकाशताम् || For Private and Personal Use Only अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्तते गात्रं निश्चलतां गमिष्यति तदा स्वात्मन्यवस्थोच्यते । मुद्रा सैव हि खेचरीति कथिता यस्य प्रसादाद्गुरो - र्भावाभावविवर्जितं स्फुरति यत्तत्वं भजे शाङ्करम् । इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लासे दशमेोल्लाससङ्ग्रहः ॥
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy