SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7451 Stanzas offering worship and salutation to Dakṣinamurti or Siva. End: www.kobatirth.org Beginning : अग्रेसराचितपदाम्बुजमद्वितीयं न्यग्रोधमूललसदद्भुतदिव्यमूर्तिम् । अज्ञानसिन्धुबडवानलमादिदेवं विज्ञानमुद्रित कराब्जमहं प्रपद्ये ||१|| वन्देऽहं देवदेवेशं वन्दे देशिकपुङ्गवम् । वन्दे श्रीदक्षिणामूर्ति वन्दे मोक्षफलप्रदम् ॥ १ ॥ Colophon : THE SANSKRIP MANUSCRIPTS. दैवतानि कति सन्ति नावनौ नैव तानि मनसो मतानि मे । दीक्षितं जडधियामनुग्रहे दक्षिणाभिमुखमेव दैवतम् ॥ २५ ॥ इति श्रीदक्षिणामूर्तिबन्दनस्तोत्रं सम्पूर्णम् ॥ End: Acharya Shri Kailassagarsuri Gyanmandir No. 10979. दक्षिणामूर्तिस्तोत्रम्. DAKŞINĀMŪRTISTOTRAM. Pages, . Lines, 7 on a page. Begins on fol. 73a of the MS. described under No. 3776. Complete. A eulogy on Dakṣinamurti or Śiva by one Bhāṣy akāra, the son of Sri-Kalahastiśvaradeśika. Beginning : कल्याणदं कमपि चन्द्रकलावतंसं मूले स्थितं वटतरोर्मुनिसङ्घ सेव्यम् । वाणीशविष्णुहरवन्दितपादपद्ममणीदृशा सहितमादिगुरुं भजामः ॥ १ ॥ वामाङ्के विनिवेश्य सादरमुमां प्रेमालसैरीक्षणैः सीमातीतसुखानुभूतिलहरीं भूमानमापादयन् । श्रीमानाश्रिततापवारणसुधाधामा दयाशेवधिः क्षेमायान्वहमाविरस्तु हृदि नः सोमावतंसो विभुः ॥ ७ ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy