SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 74|| Beginning: वामदेव उवाच-- भगवन् योगिनां श्रेष्ठ सर्वकामफलप्रदम् । कुलपूजाविधिं ब्रूहि कृपया मे जगद्गुरो ।। अनन्तरं भवेदेतच्छ्रीगुरुस्तोत्रमुत्तमम् । सहस्रदलसंयुक्तपद्मस्थं करुणानिधिम् ।। नमामि श्रीगुरुं वन्दे दक्षिणामूर्तिरूपिणम् । End: मध्याह्वे सूर्यसंकाशं कमलायतलोचनम् । महायोगीश्वरं वन्दे प्रणमामि गुरुं सदा ।। एतच्छ्रीगुरुरूपस्य शिवस्य परमात्मनः । स्तोत्रमुक्त महापुण्यं महापातकनाशनम् ।। वीरहत्याविनिर्मक्तः शतावृत्त्या वदेत् पठन् । वीरद्रव्यापहाराणि पापं षष्ट्या विनाशयत् ।। ब्रह्मज्ञानं समभ्यर्च्य यतिरेव न संशयः ॥ Colophon: इति महागमर(ह)स्ये दत्तात्रेयवामदेवसंवादे सप्तमपरिस्पन्दः ॥ (25) SANI. No. 10889. शनिस्तोत्रम. SANISTOTRAM. Pag.s, 5. Lines, 5 on a page. Begins on fol. 205a of the MS. described under No. 6661. Complete ; as fonnd in the Skăudapuräna. For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy