SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7407 No. 10879. सौन्दर्यलहरीव्याख्या --सौभाग्यवर्धनी. SAUNDARYALAHARIVYĀKHYA: SAUBHAGYAVARDHANĪ. Substance, palm-leaf. Size, 15}xlinches. Pages, 75. Lines, 6 on a page. Character, Telugu. Condition, good. Appearance, new. Breaks off in the thirty-ninth stanza. Same commentary as the above. No 10880. सौन्दर्यलहरीव्याख्या. SAUNDARYALAHARIVYÁKHYĀ. Pages, 86. Lines, 19 on a page. Begins on fol. 12a of the MS. described under No. 5507. Breaks off in the forty-first stanza. Similar to the above. By Sadāśiva Beginning: श्रीविघ्नेशं गिरं गौरी जननी जनकं शिवम् । गुरूंश्च शिरसा सोऽहं प्रणमामीष्टसिद्धये ॥ श्रीमदानन्दलहरीरहस्यार्थप्रकाशिका । मया सदाशिवेनाद्य क्रियते तत्त्वसंम्मता ।। अथ तत्रभवान् शङ्कराचार्यपरमकारुणिकः कलितसकलवेदशास्त्राणामप्यनधिगतागमरहस्यार्थानामैहिकामुमि . . , . . . माणानां नानातन्त्राभ्यासायालसानां पुरुषाणां लघूपायेन सकलमन्त्रपरिज्ञानाय प्रति. जानीते--शिवः शक्तया इति। शिवः अकारः, अकारो ब्रह्मविष्ण्वाशेत्यभिधानात्, शक्तया एकारेण । End: मन्त्राभ्युदयसिद्ध्यर्थमिदं जगत् अस्यात्मानम्, दक्षरक्षेति मन्त्रभाग जालं जनकजननीमत् पितृमातृतुल्यं जज्ञे जातम् । इदं षट्सु श्लोकेषु आज्ञाचक्रादिहादिनित्याद्धि । For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy