SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7397 शेषाशेषोक्तिभूषाः कणभ(च)रणच(चर)णग्रन्थसौगन्ध्यजिघ्रद्भट्टोक्तिप्रौढलीलागुरुतर(सु)गवीर्गु(गु)म्भशुम्भद्विजृम्भाः । निःशङ्काः शङ्करोक्तौ पशुपतिमतनिर्वाहकाः सांख्यसंख्या यस्य श्रीलोल्ललक्ष्मीधरविबुधमणेर्भान्ति वाचां निगुम्भाः ॥ सोऽयं लक्ष्मीधरः प्राह टीकां लक्ष्मीधराभिधाम् । एनां समाहितस्वान्ताः सेवन्तां सततं बुधाः ॥ स्यादेव मेऽलसतया मतिमान्यतो वा दोषः कचित् क्वचिदथापि न कापि शङ्का । नैसर्गिकी खलु गुणीकरणप्रवीणा शक्तिः सदा विजयते खलु सज्जनानाम् ।। इह खलु शङ्करभगवत्पूज्यपादाः समयमततत्त्ववेदिनः समयाख्यां चन्द्रकलां श्लोकशतेन प्रस्तुवन्ति---- शंकरायप्रशिष्येण भट्टायशिष्येण लोल्ललक्ष्मीधरनाम्रा विबुधेन लक्ष्मीधराभिधेयं व्याख्या । ___ शिवः शक्त्या युक्तो ( . . ) कथमकृतपुण्यः प्रभवति ॥ शिवः सर्वमङ्गलोपेतः सदाशिवतत्त्वम् । वश कान्तावित्यस्माद्धातोः शिवशब्दो निष्पन्नः । यथोक्तं काशिकायाम् हिसिधातोः सिंहशब्दो वशकान्तौ शिवः स्मृतः । वर्णव्यत्ययतः सिद्धौ पश्यकः कश्यपो यथा ॥ End: ___ यदा इयं स्तुतिरिति स्वरूपमात्रमेव परामृशति, तदा भिन्नवाक्यत्वेन बिम्बप्रतिबिम्बाक्षेपात् दृष्टान्तालङ्कारः । एवं प्रतिवस्तूपमादृष्टान्तालङ्कारयोरन्वयभेदेन प्रतीयमानत्वात् वाक्यद्वयश्रवणात् संसृष्टिरेवेति ध्येयम् । अस्मिन् सौन्दर्यलहरीशतके समानीतः पद्भयामिति, समुद्भान्तस्थूलस्तनमिति, निधि(धौ नित्ये चेति श्लोकत्रयं वर्तते। तत्तु भगवत्पादकृतं न भवति केनचित्प्रक्षिप्तमिति न व्याख्यातमिति । For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy