SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: THE SANSKRIT MANUSCRIPTS. No. 10847. श्रीचक्रस्तवराजः. SRICAKRASTAVARAJAH. Pages, 3. Lines, 7 on a page. Begins on fol. 306 of the Ms. described under No. 673. Complete. A hymn in praise of Devi conceived as presiding over the mystic diagram called Śrīcakra described in the second stanza below : by Sankaracärya. Beginning : रुद्राणीममृताम्बुधौ मणिमयद्वीपे कदम्बावृते मन्दारादिसमाकुले नवमणिप्राकार संशोभिते । Acharya Shri Kailassagarsuri Gyanmandir श्रीमद्दारचतुष्टये मणिमयस्तम्भोज्ज्वले मण्डपे धर्मार्थाङ्घ्रियुगां सदाशिवसतीं सिंहासने भावयेत् ॥ सर्वारैर्धरणी पुरेस्त्रिपुरिहा वृत्तैस्त्रिभिप्पोडशैः पत्रैरष्टभिरन्वितैर्मम दश द्वावष्ट कोणैर्युतैः । मध्ये त्र्यश्रमनोजबिन्दुसहिते ब्राह्मादिमूयम्बिकां देवीं तेजसि भावये निवसितां श्रीचक्रराजे सदा || यामाराध्य बभूव विश्वसृडजो विष्णुर्जगन्नायकः संहारादिविभुः शिवोऽपि सविता विश्वप्रकाशात्मकः । दिक्पालस्त्वमलापुरीन्द्रहुतभुग्धर्माद्यनन्तादयो योगीन्द्रास्त्वजरामरत्वमनिशं संप्रामुवन् सुन्दरीम् ॥ 7389 For Private and Personal Use Only Colophon : इति श्रीमच्छङ्कराचार्यविरचितं (तः ) चक्रराजस्तवराजः संपूर्णः || सर्वेषु जन्तुषु सशैलवनार्णवेषु सर्वेषु सर्वभुवनेष्वपि सर्वकालम् । त्वामेव पुष्पशरचापवतीमजस्रं वाचा वदामि मनसाहमनुस्मरामि ||
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy