SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7385 Beginning : माणिक्यवीणामुपलालयन्ती मदालसा मञ्जुलवाग्विलासाम् । माहेन्द्रनीलोत्पलकोमलाङ्गी मातङ्गकन्यां म(न)सा स्मरामि ॥ जय मातङ्गतनये जय नीलोत्पलद्युते । जय सङ्गीतरसिक जय लीलाशुकप्रिय ।। जय जननि सुधासमुद्रान्तरुद्यन्मणिद्वीपसंरूढबिल्वावलीबद्धकल्पद्रुमाकल्पकादम्बकान्तारवासप्रिये कृत्तिवासप्रिये । End: ___ वपुः श्यामलं कोमलं चारुचन्द्रावचूडान्वितं तावकं ध्यायतस्तस्य लीलासरो वारिधिस्तस्य केलीवनं नन्दनं तस्य भद्रासनं भूतलं तस्य गीर्देवता किङ्करी तस्य चाज्ञाकरी श्रीः स्वयं सर्वमन्त्रात्मके सर्वयन्तात्मिके सर्वतन्त्रात्मिके सर्वशक्त्यात्मिके सर्वविद्यात्मिके सर्वपीठात्मिके सर्वयोगात्मिके सर्वगे सर्वरूपजगन्मातृके पाहि मां पाहि मां पाहि देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमः ॥ Colophon: श्यामलादण्डकः संपूर्णः ।। No. 10838. श्यामलादण्डकः. ŚYAMALĀDANDAKAH. Substance, palm-leat. Size, 17!x inches. Pages, 3. Lines,8 on a rage. Character, Teluzu. Condition, slightly injured. Appearance, old. Berins on fol. la. The c her work herein is Srinivasacūrnikā 2a. Complete. Same work as the above, but without the introductory stanza in the beginning and with tho addition of one stanza at the end as given below: अमरीकबरीभारभ्रमरीमुखरीकृतम् । दूरीकरोतु दुरितं गौरीचरणपङ्कजम् ।। 564-A For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy