SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THIL SANSKRIT MANUSCRIPTS. 7379 Beginning : वन्दामहे महेशानमहासौभाग्यसंपदम् । कालानलमघानां किं कालानलमहं महः ॥ अभ्रंवहमहाभोगमन्दकोडानने तव । दीप्ताकारं मणिगणैः प्राकारं हृदि भावये ॥ अथाष्टपत्रे वार्तालिं वाराही वर्तुलस्तनीम् ।। End: कुचकलशनताङ्गयष्टिकूलंकषमदरूषितपिङ्गनेत्रनेत्रम् । हलधरमवधूतमेघवणे मुसलकरं मुहुरानतोऽस्मि रूपम् ॥ इत्थं रामानन्दनाथ(प्र)कृप्तः पूजास्तु(तु)ल्यः केवलं जापमात्रात्। भिन्ध्यादन्तीमशङ्कान्धकारं त्वद्भक्तानां त्वत्क्रमस्तोत्रदीपः ॥ No. 10830. वाराहीस्तोत्रम्. VĀRAHİSTOTRAM. Page, 1. Lines, 19 on a page. Begins on fol. 4b of the Ms. described under No. 2886. Complete. Similar to the above. The first stanza gives a description of the goddess herein eulogised. Beginning: कुवलयनिभा कालेयोर्वारुणमकुटोज्वला हलमुसलिनी सद्भक्तेभ्यो वराभयदायिनी । कपिलनयना मध्ये क्षामा कठोरघनस्तनी जयति जगतां मातस्सा ते वराहमुखी तनुः ॥ End: गर्जत्पर्जन्यघोषां घटघटितधनां घोरदंष्ट्रां करालां हाहाहाहासयुक्तां प्रबलरिपुशिरोमालिकाप्रोतवक्राम् । For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy