SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7368 A DESORIPTIVE CATALOGUE OF Beginning: अस्य श्रीबगलामुखी(स्तोत्र)महामन्त्रस्य भगवान् नारद ऋषिः, अतिजगती छन्दः, श्रीबगलामुखी देवता । End: पीताम्बरां त्रिनेत्रां च द्विभुजां दाहिकोज्वलाम् । शिलापर्वतहस्तां च रिपुकम्पा महोत्कराम् ।। नित्यं यस्तु मनोहरं स्तवमिमं दिव्यं पठेत्सादरं धृत्वा यन्त्रमिदं तदैव समरे बाह्वोः करे वा गले । राजानो वरयोषितोऽथ करिणः सर्वे मृगेन्द्राः खगाः ते वै यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिरा सिद्धयः ॥ विद्या लक्ष्मीम(: संपदा)रोग्यता च पुत्राः सम्यग्राज्यमिष्टार्थसिद्धिः । मामः श्रेयो वश्यमारोग्यता च प्राप्तं सर्व भूतले साधकेन । Colophon: इति श्रीबगलामुखीस्तोत्रं संपूर्णम् ॥ No. 10791. बन्दीस्तोत्रम्. BANDISTOTRAM. Pages, 10. Lines, 8 on a page. Begins on fol. la of the MS. described under No. 5819. Complete. A eulogy on the goddess Baudi, a manifestation of Sakti, the repetition of which is believed to have the power to free one from enchained bondage, Beginning: इन्द्र उवाच प्रसादं कुरु देवेशि देहि मे स्तवमुत्तमम् । बन्दीप्रसादजननं रहस्यं बन्धमोचनम् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy